Original

रामस्य च पितुर्मित्रं जटायुर्नाम गृध्रराट् ।ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥ ९ ॥

Segmented

रामस्य च पितुः मित्रम् जटायुः नाम गृध्रराट् ददर्श सीताम् वैदेहीम् ह्रियमाणाम् विहायसा

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
जटायुः जटायुस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
गृध्रराट् गृध्रराज् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सीताम् सीता pos=n,g=f,c=2,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
ह्रियमाणाम् हृ pos=va,g=f,c=2,n=s,f=part
विहायसा विहायस् pos=n,g=n,c=3,n=s