Original

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः ।तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ ८ ॥

Segmented

लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया पितुः निदेश-निरतः धर्म्यम् पन्थानम् आश्रितः तस्य भार्या जनस्थानाद् रावणेन हृता बलात्

Analysis

Word Lemma Parse
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
निदेश निदेश pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
जनस्थानाद् जनस्थान pos=n,g=n,c=5,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s