Original

एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः ।अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा ॥ ४ ॥

Segmented

एताम् बुद्धिम् ततः चक्रुः सर्वे ते वानर-ऋषभाः अवतार्य गिरेः शृङ्गाद् गृध्रम् आह अङ्गदः तदा

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
ततः ततस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
अवतार्य अवतृ pos=va,g=m,c=8,n=s,f=krtya
गिरेः गिरि pos=n,g=m,c=6,n=s
शृङ्गाद् शृङ्ग pos=n,g=n,c=5,n=s
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
तदा तदा pos=i