Original

सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति ।कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥ ३ ॥

Segmented

सर्वथा प्रायम् आसीनान् यदि नो भक्षयिष्यति कृतकृत्या भविष्यामः क्षिप्रम् सिद्धिम् इतो गताः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
प्रायम् प्राय pos=n,g=m,c=2,n=s
आसीनान् आस् pos=va,g=m,c=2,n=p,f=part
यदि यदि pos=i
नो मद् pos=n,g=,c=2,n=p
भक्षयिष्यति भक्षय् pos=v,p=3,n=s,l=lrt
कृतकृत्या कृतकृत्य pos=a,g=m,c=1,n=p
भविष्यामः भू pos=v,p=1,n=p,l=lrt
क्षिप्रम् क्षिप्रम् pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
इतो इतस् pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part