Original

ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः ।चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति ॥ २ ॥

Segmented

ते प्रायम् उपविष्टास् तु दृष्ट्वा गृध्रम् प्लवंगमाः चक्रुः बुद्धिम् तदा रौद्राम् सर्वान् नो भक्षयिष्यति

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=2,n=d
प्रायम् प्राय pos=n,g=m,c=2,n=s
उपविष्टास् उपविश् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
दृष्ट्वा दृश् pos=vi
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
तदा तदा pos=i
रौद्राम् रौद्र pos=a,g=f,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
नो मद् pos=n,g=,c=2,n=p
भक्षयिष्यति भक्षय् pos=v,p=3,n=s,l=lrt