Original

क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ।गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ १९ ॥

Segmented

क्रुद्धे तस्मिंस् तु काकुत्स्थे सुग्रीवे च स लक्ष्मणे गतानाम् अपि सर्वेषाम् तत्र नो न अस्ति जीवितम्

Analysis

Word Lemma Parse
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
तस्मिंस् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
काकुत्स्थे काकुत्स्थ pos=n,g=m,c=7,n=s
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
pos=i
pos=i
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
नो मद् pos=n,g=,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
जीवितम् जीवित pos=n,g=n,c=1,n=s