Original

ते वयं कपिराजस्य सर्वे वचनकारिणः ।कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥ १८ ॥

Segmented

ते वयम् कपि-राजस्य सर्वे वचन-कारिणः कृताम् संस्थाम् अतिक्रान्ता भयात् प्रायम् उपास्महे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
कपि कपि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वचन वचन pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
संस्थाम् संस्था pos=n,g=f,c=2,n=s
अतिक्रान्ता अतिक्रम् pos=va,g=m,c=1,n=p,f=part
भयात् भय pos=n,g=n,c=5,n=s
प्रायम् प्राय pos=n,g=m,c=2,n=s
उपास्महे उपास् pos=v,p=1,n=p,l=lat