Original

स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः ।राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ १४ ॥

Segmented

स राज्ये स्थापितस् तेन सुग्रीवो वानर-ईश्वरः राजा वानर-मुख्यानाम् येन प्रस्थापिता वयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
स्थापितस् स्थापय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
येन यद् pos=n,g=m,c=3,n=s
प्रस्थापिता प्रस्थापय् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p