Original

ततो मम पितृव्येण सुग्रीवेण महात्मना ।चकार राघवः सख्यं सोऽवधीत्पितरं मम ॥ १२ ॥

Segmented

ततो मम पितृव्येण सुग्रीवेण महात्मना चकार राघवः सख्यम् सो ऽवधीत् पितरम् मम

Analysis

Word Lemma Parse
ततो ततस् pos=i
मम मद् pos=n,g=,c=6,n=s
पितृव्येण पितृव्य pos=n,g=m,c=3,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
चकार कृ pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवधीत् वध् pos=v,p=3,n=s,l=lun
पितरम् पितृ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s