Original

रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ।परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ १० ॥

Segmented

रावणम् विरथम् कृत्वा स्थापयित्वा च मैथिलीम् परिश्रान्तः च वृद्धः च रावणेन हतो रणे

Analysis

Word Lemma Parse
रावणम् रावण pos=n,g=m,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
स्थापयित्वा स्थापय् pos=vi
pos=i
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
परिश्रान्तः परिश्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
रावणेन रावण pos=n,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s