Original

शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ।श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥ १ ॥

Segmented

शोकाद् भ्रष्ट-स्वरम् अपि श्रुत्वा ते हरि-यूथपाः श्रद्दधुः न एव तद् वाक्यम् कर्मणा तस्य शङ्किताः

Analysis

Word Lemma Parse
शोकाद् शोक pos=n,g=m,c=5,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
स्वरम् स्वर pos=n,g=m,c=2,n=s
अपि अपि pos=i
श्रुत्वा श्रु pos=vi
ते तद् pos=n,g=m,c=1,n=p
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
श्रद्दधुः श्रद्धा pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शङ्किताः शङ्क् pos=va,g=m,c=1,n=p,f=part