Original

वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा ।गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥ ९ ॥

Segmented

वैदेह्याः प्रिय-कामेन कृतम् कर्म जटायुषा गृध्र-राजेन यत् तत्र श्रुतम् वस् तद् अशेषतः

Analysis

Word Lemma Parse
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=a,comp=y
कामेन काम pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
जटायुषा जटायुस् pos=n,g=m,c=3,n=s
गृध्र गृध्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
वस् त्वद् pos=n,g=,c=6,n=p
तद् तद् pos=n,g=n,c=1,n=s
अशेषतः अशेषतस् pos=i