Original

रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् ।हरीणामियमज्ञाता विपत्तिः सहसागता ॥ ८ ॥

Segmented

रामस्य न कृतम् कार्यम् राज्ञो न च वचः कृतम् हरीणाम् इयम् अज्ञाता विपत्तिः सहसा आगता

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
pos=i
pos=i
वचः वचस् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हरीणाम् हरि pos=n,g=m,c=6,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
अज्ञाता अज्ञात pos=a,g=f,c=1,n=s
विपत्तिः विपत्ति pos=n,g=f,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part