Original

पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ।इमं देशमनुप्राप्तो वानराणां विपत्तये ॥ ७ ॥

Segmented

पश्य सीता-अपदेशेन साक्षाद् वैवस्वतो यमः इमम् देशम् अनुप्राप्तो वानराणाम् विपत्तये

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
सीता सीता pos=n,comp=y
अपदेशेन अपदेश pos=n,g=m,c=3,n=s
साक्षाद् साक्षात् pos=i
वैवस्वतो वैवस्वत pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
वानराणाम् वानर pos=n,g=m,c=6,n=p
विपत्तये विपत्ति pos=n,g=f,c=4,n=s