Original

तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः ।अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् ॥ ६ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा भक्ष-लुब्धस्य पक्षिणः अङ्गदः परम-आयस्तः हनूमन्तम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भक्ष भक्ष pos=n,comp=y
लुब्धस्य लुभ् pos=va,g=m,c=6,n=s,f=part
पक्षिणः पक्षिन् pos=n,g=m,c=6,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan