Original

परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् ।उवाचैवं वचः पक्षी तान्निरीक्ष्य प्लवंगमान् ॥ ५ ॥

Segmented

परम्पराणाम् भक्षिष्ये वानराणाम् मृतम् मृतम् उवाच एवम् वचः पक्षी तान् निरीक्ष्य प्लवंगमान्

Analysis

Word Lemma Parse
परम्पराणाम् परम्पर pos=a,g=m,c=6,n=p
भक्षिष्ये भक्ष् pos=v,p=1,n=s,l=lrt
वानराणाम् वानर pos=n,g=m,c=6,n=p
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
वचः वचस् pos=n,g=n,c=2,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
निरीक्ष्य निरीक्ष् pos=vi
प्लवंगमान् प्लवंगम pos=n,g=m,c=2,n=p