Original

कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥ ३ ॥

Segmented

कन्दराद् अभिनिष्क्रम्य स विन्ध्यस्य महा-गिरेः उपविष्टान् हरीन् दृष्ट्वा हृष्ट-आत्मा गिरम् अब्रवीत्

Analysis

Word Lemma Parse
कन्दराद् कन्दर pos=n,g=m,c=5,n=s
अभिनिष्क्रम्य अभिनिष्क्रम् pos=vi
तद् pos=n,g=m,c=1,n=s
विन्ध्यस्य विन्ध्य pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
गिरेः गिरि pos=n,g=m,c=6,n=s
उपविष्टान् उपविश् pos=va,g=m,c=2,n=p,f=part
हरीन् हरि pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
हृष्ट हृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan