Original

भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।तस्यैव च मम भ्रातुः सखा दशरथः कथम् ।यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ॥ २० ॥

Segmented

भ्रातुः जटायुषस् तस्य जनस्थान-निवासिनः तस्य एव च मम भ्रातुः सखा दशरथः कथम् यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरु-जन-प्रियः

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
जटायुषस् जटायुस् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जनस्थान जनस्थान pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
मम मद् pos=n,g=,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
यस्य यद् pos=n,g=m,c=6,n=s
रामः राम pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
जन जन pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s