Original

साम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः ।भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः ॥ २ ॥

Segmented

नाम नाम्ना तु चिरजीवी विहंगमः भ्राता जटायुषः श्रीमान् प्रख्यात-बल-पौरुषः

Analysis

Word Lemma Parse
नाम नाम pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
तु तु pos=i
चिरजीवी चिरजीविन् pos=a,g=m,c=1,n=s
विहंगमः विहंगम pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
जटायुषः जटायुस् pos=n,g=m,c=6,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
प्रख्यात प्रख्या pos=va,comp=y,f=part
बल बल pos=n,comp=y
पौरुषः पौरुष pos=n,g=m,c=1,n=s