Original

यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ।तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ १९ ॥

Segmented

यवीयसो गुण-ज्ञस्य श्लाघनीयस्य विक्रमैः तद् इच्छेयम् अहम् श्रोतुम् विनाशम् वानर-ऋषभाः

Analysis

Word Lemma Parse
यवीयसो यवीयस् pos=a,g=m,c=6,n=s
गुण गुण pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
श्लाघनीयस्य श्लाघ् pos=va,g=m,c=6,n=s,f=krtya
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
तद् तद् pos=n,g=n,c=2,n=s
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
विनाशम् विनाश pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p