Original

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ १८ ॥

Segmented

कथम् आसीज् जनस्थाने युद्धम् राक्षस-गृध्रयोः नामधेयम् इदम् भ्रातुः चिरस्य अद्य मया श्रुतम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
आसीज् अस् pos=v,p=3,n=s,l=lan
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
गृध्रयोः गृध्र pos=n,g=m,c=6,n=d
नामधेयम् नामधेय pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
चिरस्य चिर pos=a,g=n,c=6,n=s
अद्य अद्य pos=i
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part