Original

कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे ।जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ १७ ॥

Segmented

को ऽयम् गिरा घोषयति प्राणैः प्रियतरस्य मे जटायुषो वधम् भ्रातुः कम्पयन्न् इव मे मनः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
घोषयति घोषय् pos=v,p=3,n=s,l=lat
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रियतरस्य प्रियतर pos=a,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
जटायुषो जटायुस् pos=n,g=m,c=5,n=s
वधम् वध pos=n,g=m,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s