Original

तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् ।अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ १६ ॥

Segmented

तत् तु श्रुत्वा तदा वाक्यम् अङ्गदस्य मुख-उद्गतम् अब्रवीद् वचनम् गृध्रस् तीक्ष्ण-तुण्डः महा-स्वनः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
श्रुत्वा श्रु pos=vi
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अङ्गदस्य अङ्गद pos=n,g=m,c=6,n=s
मुख मुख pos=n,comp=y
उद्गतम् उद्गम् pos=va,g=n,c=2,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचनम् वचन pos=n,g=n,c=2,n=s
गृध्रस् गृध्र pos=n,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
तुण्डः तुण्ड pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s