Original

स सुखी गृध्रराजस्तु रावणेन हतो रणे ।मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् ॥ १२ ॥

Segmented

स सुखी गृध्र-राजः तु रावणेन हतो रणे मुक्तः च सुग्रीव-भयात् गतः च परमाम् गतिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
गृध्र गृध्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
रावणेन रावण pos=n,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
सुग्रीव सुग्रीव pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s