Original

तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि ।प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम् ॥ १० ॥

Segmented

तथा सर्वाणि भूतानि तिर्यग्योनि-गतानि अपि प्रियम् कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्

Analysis

Word Lemma Parse
तथा तथा pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गतानि गम् pos=va,g=n,c=1,n=p,f=part
अपि अपि pos=i
प्रियम् प्रिय pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
यथा यथा pos=i
वयम् मद् pos=n,g=,c=1,n=p