Original

उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले ।हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ १ ॥

Segmented

उपविष्टास् तु ते सर्वे यस्मिन् प्रायम् गिरि-स्थले हरयो गृध्र-राजः च तम् देशम् उपचक्रमे

Analysis

Word Lemma Parse
उपविष्टास् उपविश् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यस्मिन् यद् pos=n,g=n,c=7,n=s
प्रायम् प्राय pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
स्थले स्थल pos=n,g=n,c=7,n=s
हरयो हरि pos=n,g=m,c=1,n=p
गृध्र गृध्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit