Original

भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् ।किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ ९ ॥

Segmented

भिन्नमन्त्रो ऽपराद्धः च हीन-शक्तिः कथम् ह्य् अहम् किष्किन्धाम् प्राप्य जीवेयम् अनाथ इव दुर्बलः

Analysis

Word Lemma Parse
भिन्नमन्त्रो भिन्नमन्त्र pos=a,g=m,c=1,n=s
ऽपराद्धः अपराध् pos=va,g=m,c=1,n=s,f=part
pos=i
हीन हा pos=va,comp=y,f=part
शक्तिः शक्ति pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
जीवेयम् जीव् pos=v,p=1,n=s,l=vidhilin
अनाथ अनाथ pos=a,g=m,c=1,n=s
इव इव pos=i
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s