Original

राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणोऽपि वा ।कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ ८ ॥

Segmented

राज्ये पुत्रम् प्रतिष्ठाप्य सगुणो निर्गुणो ऽपि वा कथम् शत्रु-कुलीनम् माम् सुग्रीवो जीवयिष्यति

Analysis

Word Lemma Parse
राज्ये राज्य pos=n,g=n,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
प्रतिष्ठाप्य प्रतिष्ठापय् pos=vi
सगुणो सगुण pos=a,g=m,c=1,n=s
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
कथम् कथम् pos=i
शत्रु शत्रु pos=n,comp=y
कुलीनम् कुलीन pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
जीवयिष्यति जीवय् pos=v,p=3,n=s,l=lrt