Original

लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा ।आदिष्टा मार्गितुं सीतां धर्ममस्मिन्कथं भवेत् ॥ ६ ॥

Segmented

लक्ष्मणस्य भयाद् येन न अधर्म-भय-भीरुणा आदिष्टा मार्गितुम् सीताम् धर्मम् अस्मिन् कथम् भवेत्

Analysis

Word Lemma Parse
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
भयाद् भय pos=n,g=n,c=5,n=s
येन यद् pos=n,g=m,c=3,n=s
pos=i
अधर्म अधर्म pos=n,comp=y
भय भय pos=n,comp=y
भीरुणा भीरु pos=a,g=m,c=3,n=s
आदिष्टा आदिश् pos=va,g=m,c=1,n=p,f=part
मार्गितुम् मार्ग् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
धर्मम् धर्म pos=n,g=n,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin