Original

सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः ।विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् ॥ ५ ॥

Segmented

सत्यात् पाणि-गृहीतः च कृतकर्मा महा-यशाः विस्मृतो राघवो येन स कस्य सुकृतम् स्मरेत्

Analysis

Word Lemma Parse
सत्यात् सत्य pos=n,g=n,c=5,n=s
पाणि पाणि pos=n,comp=y
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
कृतकर्मा कृतकर्मन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
विस्मृतो विस्मृ pos=va,g=m,c=1,n=s,f=part
राघवो राघव pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
स्मरेत् स्मृ pos=v,p=3,n=s,l=vidhilin