Original

कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना ।युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ ४ ॥

Segmented

कथम् स धर्मम् जानीते येन भ्रात्रा दुरात्मना युद्धाय अभिनियुक्तेन बिलस्य पिहितम् मुखम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
जानीते ज्ञा pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
अभिनियुक्तेन अभिनियुक्त pos=a,g=m,c=3,n=s
बिलस्य बिल pos=n,g=n,c=6,n=s
पिहितम् पिधा pos=va,g=n,c=1,n=s,f=part
मुखम् मुख pos=n,g=n,c=1,n=s