Original

भ्रातुर्ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम् ।धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥ ३ ॥

Segmented

भ्रातुः ज्येष्ठस्य यो भार्याम् जीवितो महिषीम् प्रियाम् धर्मेण मातरम् यस् तु स्वीकरोति जुगुप्सितः

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
जीवितो जीव् pos=va,g=m,c=1,n=s,f=part
महिषीम् महिषी pos=n,g=f,c=2,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
स्वीकरोति स्वीकृ pos=v,p=3,n=s,l=lat
जुगुप्सितः जुगुप्सित pos=a,g=m,c=1,n=s