Original

बभूव संनादितनिर्झरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः ॥ २१ ॥

Segmented

बभूव संनादय्-निर्झर-अन्तरः भृशम् नदद्भिः जलदैः इव उल्बणैः

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
संनादय् संनादय् pos=va,comp=y,f=part
निर्झर निर्झर pos=n,comp=y
अन्तरः अन्तर pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
नदद्भिः नद् pos=va,g=m,c=3,n=p,f=part
जलदैः जलद pos=n,g=m,c=3,n=p
इव इव pos=i
उल्बणैः उल्बण pos=a,g=m,c=3,n=p