Original

स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रमितैः प्लवंगमैः ॥ २० ॥

Segmented

स संविशद्भिः बहुभिः महीधरो महा-अद्रि-कूट-प्रमितैः प्लवंगमैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संविशद्भिः संविश् pos=va,g=m,c=3,n=p,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
महीधरो महीधर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अद्रि अद्रि pos=n,comp=y
कूट कूट pos=n,comp=y
प्रमितैः प्रमा pos=va,g=m,c=3,n=p,f=part
प्लवंगमैः प्लवंगम pos=n,g=m,c=3,n=p