Original

स्थैर्यं सर्वात्मना शौचमानृशंस्यमथार्जवम् ।विक्रमैश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ २ ॥

Segmented

स्थैर्यम् सर्व-आत्मना शौचम् आनृशंस्यम् अथ आर्जवम् विक्रमैः च एव धैर्यम् च सुग्रीवे न उपपद्यते

Analysis

Word Lemma Parse
स्थैर्यम् स्थैर्य pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
अथ अथ pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
pos=i
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat