Original

एतावदुक्त्वा वचनं वृद्धानप्यभिवाद्य च ।संविवेशाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः ॥ १६ ॥

Segmented

एतावद् उक्त्वा वचनम् वृद्धान् अप्य् अभिवाद्य च संविवेश अङ्गदः भूमौ रुदन् दर्भेषु दुर्मनाः

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
अप्य् अपि pos=i
अभिवाद्य अभिवादय् pos=vi
pos=i
संविवेश संविश् pos=v,p=3,n=s,l=lit
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
रुदन् रुद् pos=va,g=m,c=1,n=s,f=part
दर्भेषु दर्भ pos=n,g=m,c=7,n=p
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s