Original

अभिवादनपूर्वं तु राजा कुशलमेव च ।वाच्यस्ततो यवीयान्मे सुग्रीवो वानरेश्वरः ॥ १३ ॥

Segmented

अभिवादन-पूर्वम् तु राजा कुशलम् एव च वाच्यस् ततो यवीयान् मे सुग्रीवो वानर-ईश्वरः

Analysis

Word Lemma Parse
अभिवादन अभिवादन pos=n,comp=y
पूर्वम् पूर्वम् pos=i
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
कुशलम् कुशल pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
वाच्यस् वच् pos=va,g=m,c=1,n=s,f=krtya
ततो ततस् pos=i
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s