Original

अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् ।इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ १२ ॥

Segmented

अहम् वः प्रतिजानामि न गमिष्याम्य् अहम् पुरीम् इह एव प्रायम् आसिष्ये श्रेयो मरणम् एव मे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
pos=i
गमिष्याम्य् गम् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
इह इह pos=i
एव एव pos=i
प्रायम् प्राय pos=n,g=m,c=2,n=s
आसिष्ये आस् pos=v,p=1,n=s,l=lrt
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s