Original

उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् ।शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ १० ॥

Segmented

उपांशु दण्डेन हि माम् बन्धनेन उपपादयेत् शठः क्रूरो नृशंसः च सुग्रीवो राज्य-कारणात्

Analysis

Word Lemma Parse
उपांशु उपांशु pos=i
दण्डेन दण्ड pos=n,g=m,c=3,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
बन्धनेन बन्धन pos=n,g=n,c=3,n=s
उपपादयेत् उपपादय् pos=v,p=3,n=s,l=vidhilin
शठः शठ pos=a,g=m,c=1,n=s
क्रूरो क्रूर pos=a,g=m,c=1,n=s
नृशंसः नृशंस pos=a,g=m,c=1,n=s
pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s