Original

श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् ।स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ १ ॥

Segmented

श्रुत्वा हनुमतो वाक्यम् प्रश्रितम् धर्म-संहितम् स्वामि-सत्कार-संयुक्तम् अङ्गदो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
हनुमतो हनुमन्त् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
स्वामि स्वामिन् pos=n,comp=y
सत्कार सत्कार pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan