Original

त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् ।दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ ८ ॥

Segmented

त्वम् समर्थतरः पित्रा युद्धे तारेय वै धुरम् दृढम् धारयितुम् शक्तः कपि-राज्यम् यथा पिता

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
समर्थतरः समर्थतर pos=a,g=m,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
तारेय तारेय pos=n,g=m,c=8,n=s
वै वै pos=i
धुरम् धुर pos=n,g=m,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
धारयितुम् धारय् pos=vi
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
कपि कपि pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
पिता पितृ pos=n,g=m,c=1,n=s