Original

स चतुर्णामुपायानां तृतीयमुपवर्णयन् ।भेदयामास तान्सर्वान्वानरान्वाक्यसंपदा ॥ ६ ॥

Segmented

स चतुर्णाम् उपायानाम् तृतीयम् उपवर्णयन् तान् सर्वान् वानरान् वाक्य-संपदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
उपायानाम् उपाय pos=n,g=m,c=6,n=p
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
उपवर्णयन् उपवर्णय् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वानरान् वानर pos=n,g=m,c=2,n=p
वाक्य वाक्य pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s