Original

भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदम् ।अभिसंधातुमारेभे हनुमानङ्गदं ततः ॥ ५ ॥

Segmented

भर्तुः अर्थे परिश्रान्तम् सर्व-शास्त्र-विशारदम् अभिसंधातुम् आरेभे हनुमान् अङ्गदम् ततः

Analysis

Word Lemma Parse
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
परिश्रान्तम् परिश्रम् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s
अभिसंधातुम् अभिसंधा pos=vi
आरेभे आरभ् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
ततः ततस् pos=i