Original

बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ।शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम् ॥ ४ ॥

Segmented

बृहस्पति-समम् बुद्ध्या विक्रमे सदृशम् पितुः शुश्रूषमाणम् तारस्य शुक्रस्य इव पुरंदरम्

Analysis

Word Lemma Parse
बृहस्पति बृहस्पति pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विक्रमे विक्रम pos=n,g=m,c=7,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
शुश्रूषमाणम् शुश्रूष् pos=va,g=m,c=2,n=s,f=part
तारस्य तार pos=n,g=m,c=6,n=s
शुक्रस्य शुक्र pos=n,g=m,c=6,n=s
इव इव pos=i
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s