Original

आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः ।शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥ ३ ॥

Segmented

आपूर्यमाणम् शश्वच् च तेजः-बल-पराक्रमैः शशिनम् शुक्लपक्ष-आदौ वर्धमानम् इव श्रिया

Analysis

Word Lemma Parse
आपूर्यमाणम् आप्￞ pos=va,g=m,c=2,n=s,f=part
शश्वच् शश्वत् pos=i
pos=i
तेजः तेजस् pos=n,comp=y
बल बल pos=n,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=3,n=p
शशिनम् शशिन् pos=n,g=m,c=2,n=s
शुक्लपक्ष शुक्लपक्ष pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
वर्धमानम् वृध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
श्रिया श्री pos=n,g=f,c=3,n=s