Original

प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् ।तस्यापत्यं च नास्त्यन्यत्तस्मादङ्गद गम्यताम् ॥ २१ ॥

Segmented

प्रिय-कामः च ते मातुस् तद्-अर्थम् च अस्य जीवितम् तस्य अपत्यम् च न अस्ति अन्यत् तस्माद् अङ्गद गम्यताम्

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
मातुस् मातृ pos=n,g=f,c=6,n=s
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अन्यत् अन्य pos=n,g=n,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
अङ्गद अङ्गद pos=n,g=m,c=8,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot