Original

धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः ।शुचिः सत्यप्रतिज्ञश्च ना त्वां जातु जिघांसति ॥ २० ॥

Segmented

धर्म-कामः पितृव्यस् ते प्रीति-कामः दृढ-व्रतः शुचिः सत्य-प्रतिज्ञः च ना त्वाम् जातु जिघांसति

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
पितृव्यस् पितृव्य pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रीति प्रीति pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
प्रतिज्ञः प्रतिज्ञा pos=n,g=m,c=1,n=s
pos=i
ना नृ pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
जातु जातु pos=i
जिघांसति जिघांस् pos=v,p=3,n=s,l=lat