Original

बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् ।चतुर्दशगुणं मेने हनुमान्वालिनः सुतम् ॥ २ ॥

Segmented

बुद्ध्या ह्य् अष्टाङ्गया युक्तम् चतुः-बल-समन्वितम् चतुर्दश-गुणम् मेने हनुमान् वालिनः सुतम्

Analysis

Word Lemma Parse
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
ह्य् हि pos=i
अष्टाङ्गया अष्टाङ्ग pos=a,g=f,c=3,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
चतुः चतुर् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s
चतुर्दश चतुर्दशन् pos=a,comp=y
गुणम् गुण pos=n,g=n,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
वालिनः वालिन् pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s