Original

अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् ।आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ १९ ॥

Segmented

अस्माभिस् तु गतम् सार्धम् विनीत-वत् उपस्थितम् आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वाम् स्थापयिष्यति

Analysis

Word Lemma Parse
अस्माभिस् मद् pos=n,g=,c=3,n=p
तु तु pos=i
गतम् गम् pos=va,g=m,c=2,n=s,f=part
सार्धम् सार्धम् pos=i
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
आनुपूर्व्यात् आनुपूर्व्य pos=n,g=n,c=5,n=s
तु तु pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
स्थापयिष्यति स्थापय् pos=v,p=3,n=s,l=lrt