Original

न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः ।अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥ १८ ॥

Segmented

न च जातु न हिंस्युस् त्वाम् घोरा लक्ष्मण-सायकाः अपवृत्तम् जिघांसन्तो महा-वेगासः दुरासदाः

Analysis

Word Lemma Parse
pos=i
pos=i
जातु जातु pos=i
pos=i
हिंस्युस् हिंस् pos=v,p=3,n=p,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
घोरा घोर pos=a,g=m,c=1,n=p
लक्ष्मण लक्ष्मण pos=n,comp=y
सायकाः सायक pos=n,g=m,c=1,n=p
अपवृत्तम् अपवृत् pos=va,g=m,c=2,n=s,f=part
जिघांसन्तो जिघांस् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
दुरासदाः दुरासद pos=a,g=m,c=1,n=p